________________
क्षत्र चूड़ामणिः ।
८१.
अन्वयार्थः - ( सापि ) कन्या भी ( पराजयं) हारको (जयात्) जीतसे (लाध्यंमत्वा) उत्तम समझ कर (तं आसदत् ) उसके पास आगई । अत्रनीति: ! (हि) निश्चय से (श्रीः) लक्ष्मी (कृत पुण्यानां अन्तिकं ) पूर्व जन्म में किया है पुण्य जिन्होंने ऐसे पुरुषोंके समीपको (अन्विषष्यगच्छति ) स्वयं ढूंढकर चली जाती है ॥४६॥ आमुमोचाथ मोचोरुः स्रजं जीवकवक्षसि । कुर्वन्तु तप इत्येवं सर्वेभ्यो ब्रुवतीव सा ॥ ४७ ॥
अन्वयार्थ : – (अथ ) इसके अनंतर ( सा मोचोरुः ) केले के समान जंघावली उस गंधर्वदत्ताने " ( यूयं एवं तपः कुर्वन्तु) तुम लोग भी इस प्रकार तप करो " ( इति सर्वेभ्यः ब्रुवतीव ) इस प्रकार सबके लिये कहती हुई ही मानो" (जीवक वक्षसि) जीवधर स्वामीके वक्षस्थल में (स्रनं) पति स्वीकारताकी मालाको (मुमोच ) डल द || ४७ ॥ काष्टाङ्गारस्तु तद्वीक्ष्य क्षितिपान्समधुक्षयत् । अन्याभ्युदयखिन्नत्यं तद्धि दौन्यलक्षणम् ॥ ४८ ॥
अन्वयार्थः - ( तु काष्टाङ्गारः ) इसके पश्चात् काष्टाङ्गारने ( तद्वीक्ष्य ) यह देखकर ( क्षितिपान् समधुक्षयत् ) राजा लोगोंको लड़नेके लिये भड़का दिया । अत्र नीतिः (हि) निश्चय से ( अन्या - भ्युदयखिन्नत्व दूसरे की तरक्की में खेदित होना ही ( दौर्जन्य लक्षणम् दुर्जन पुरुषों का लक्षण है ॥४८॥ क्रयविक्रययोर्योग्यः कुप्पानां वैश्यसृनुकः । कथं लभेत स्त्रीरत्नं शस्तं वस्तु हि भूभुजाम् ॥ ४९ ॥