SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ पद्यानुक्रमणी २८५ प्रोत्तुङ्गपूर्वकायेन बद्धचारुकवचमहाभट बन्धस्य तोनितरामभावात् बभञ्ज दर्प शशिशेखरस्य बभार हारो गुणवत्सु केवलं बलद्वयं वीक्ष्य तयोरचिन्त्यं बलवान्हयकन्धरः परं बलरेणुभयेन भूतलं बलाधिकस्यापि बलस्य पूर्व बहुविधनिशितास्त्रपत्र बहुविधपरिवर्तनक्रियाभिः बहुविधपरितापहेतुभूतं बहुभिर्गजदन्तचामरैः बह्वारम्भपरिग्रहत्वमसमं बालचन्दनलतेव भुजङ्गः बालेन्दुस्पद्धिदंष्टाग्र बाल्येऽपि योऽभ्यस्त बिभ्रतापि नवयौवनलक्ष्मी बीभत्से प्रकृतिविनश्वरे बुधा वितर्क श्रुतमित्युशन्ति ३।१८।२४ भारतेऽस्मिन् पुरी ख्याता ३।४३२६ भावाः पञ्च क्षायिकाद्यादयः स्युः १५।९।१७७ भावानां खलु मुक्ति १५।१८६।२१४ ८०७३।९९ भावी तीर्थकरोऽयमित्यविरतं १६।६६।२२७ १५।१६८।२१२ भावरथानन्तगुणं समस्तै १५७५१९० ९७२।११२ भास्वतामविषयो मलिनात्मा १३१५१।१६१ १०।२५।१२२ भुक्तोत्सृष्टं मदीयं ९।९९।११७ ९७८।११३ भुवि कूल इति प्रसिद्धनामा १७।१२०१२४७ ७।६७६ भवि मार्गशिरस्य कृष्णपक्षे १६.११५१२४६ ७.६९।८४ भुवि तस्य रक्षणविधी ५।७४।५७ ९।७५।११२ भूत्वा तयोः स्थावर इत्यभिख्यां ३।११२१३२ ११।१५।१३४ भूभृतामुपरि येन शात्रवः ८१४९९६ ११।१८।१३४ भूभृद्गुहादिषु पुरा १५।११२।१९८ ११॥३४।१३७ भूरिप्रतापसहित रविभिन्न ६१६३१७३ ७८४१८६ भूरिप्रतापपरिपूरितसर्वदिक्कः ६।३४।६८ १५१४१।१८२ भूरिसारधनधान्यविहीनो १३।३।१५४ १३।१२।१५५ भीरोीतिकरं त्वदीयवचनं ९।९३।११५ भोगार्थः सुरनपखेचरोपनीतैः १४।४२।१७४ ११४९।८ भ्रान्त्वा कुयोनिषु चिरात् ३।११०।३२ १३।२६।१५७ भ्रूभङ्गभङ्गुरमुखः ६।२९७ १४।५०११७५ १५।१५३।२५८ म मणिमयाब्दतलप्रतिमा मही १८।८७।२६५ १७।३०।२३३ मण्डलं दिनकरस्य दिनान्ते १३।३४।१५८ ३।८।२३ मताः सहस्राणि नवाथ शिक्षकाः १८९१२२६६ १७।१०१२५४ मतिश्रुतावधिज्ञान: ३।५४।२७ १७११३।२४६ मदानिलाय प्रतिसामजस्य ९।१३।१०४ १२।४९।१५० मनसा क्रियया च विश्वनन्दी ४।३४।३७ १२।१५।१४५ मनसा श्रुतार्थमसकृत् १६।२२।२२० १६।१८।२२० मनसि प्रशमं निधाय शुद्ध १५।१९५।२१७ ४।४९।३९ मनसो निराकुरुत मान - १७१५०।२२४ ७२।७६ मनुवंशजेऽपि सति भूमिपतौ ५७६५७ ७।१११७७ मनोहरेष्वप्यमनोहरेषु १५।५८।१८५ ७।४७१८१ मन्त्रिभिः परिवृतः स तु योग १३।२७।१५७ ११।२८।१३६ मन्त्री हरिश्मश्रुरथैकवीरो ९८५१११०९ ३।१०।२३ मन्दानिलोल्लासितसौधनद्ध ५।११।४८ भक्त्या प्रणेमुरथ तं मनसा भगवन् भव्यसत्त्वानां भगवानपरोपनीतभोगान् भगवान्वनमेत्य नागखण्डं भद्रानयोर्मूलमुदाहरन्ति भयात्परिम्लानमुखानि भवतः करिष्यति वचोऽद्य भवता विदितो न कि प्रतीतः भवतामनुभावतो हि नः भवतामपि वाग्मिनां पुरोः भवतां प्रविलङ्घय भारती भवसलिलनिधौ पुनः पुनश्च भव्यसत्त्वसमूहानां
SR No.022642
Book TitleVardhaman Charitam
Original Sutra AuthorN/A
AuthorRatnachandra Muni, Chunilal V Shah
PublisherChunilal V Shah
Publication Year1931
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy