________________
अथ द्वितीयः परिच्छेदः ॥
सव्वसंपुण्णरिद्धीए, दिग्घाए पिहुलाइ य । तीए च्चिय नयरीए, चंदाणणाइ तो कमा ॥१॥
संजाओ महासेणो त्ति, राया रायनमंसिओ । पयावो जस्स पुहवीविजयं कुणए सया ||२|| जुम्मं ॥ तस्सत्थि लक्खणा नाम, भज्जा संपुण्णलक्खणा । जीए समुहलच्छीए, विजियो ससिलंछणो ॥३॥ सव्वंगीणं धरती वि, लायण्णं सुपइव्वया । गिराए विवदिट्ठीए, अमियं वरिसेइ सा ॥४॥ इओ य वेजयंतम्मि, तेतीसं सायरोवमा । सुणं भुंजिउं आउं, जीवो पउमराणो ॥५॥
चित्तकिण्हपञ्चमीए, चंदे ऽनुराहमागए । सुहवेलाए पुज्जम्मि, सुहलग्गम्मि तओ चुओ ||६|| जुम्मं ॥
लक्खणाउयरे सामी, तिन्नाणी अवइण्णओ । माणस व्व सरा रायहंसो मंदाइणी [ ? ] तडे ॥७॥
जया सामी समोइण्णो, तया तिहुणे वि हु । उज्जोओ आसि सोक्खं च, नारयाणं पि तखणं ॥८॥
जनन्याः कुक्षौ प्रभोरवतरणं जननीदृष्टस्वप्नवर्णनञ्च ।
२७३