SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ܘܲܘ% द्वितीयं परिशिष्टम् ८. ७ ८५ चित्रं जगत्त्रयीनाथे जनमालिन्यदारिद्रथा जनापवादं कुलशीललाञ्छनं जिह्वाग्रे वर्तते लक्ष्मीजिह्वादोषेण बध्यन्ते जीवन्तोऽपि विमुक्तास्ते जीवितव्यं यशः पुंसां जैन मंदिरमादरेण कुरुते तो न तप्तं वयमेव तप्ता तावद् भयस्य भेतव्यं तृणं ब्रह्मविदः स्वर्गः तृणं लघु तृणात् तूलं तृष्यम्बु क्षुधि भोजनं त्यक्त्वा जीर्णमिदं देह त्यक्त्वा सङ्गमपारपर्वतगुहा त्यजेत् स्वामिनमत्युग्रत्वजेदेकं कुलस्यार्थे त्रसरेणुसमोऽध्यत्र त्रिवर्गसंसाधनमन्तरेण दग्धं दग्धं पुनरपि पुन: दधत तावदमी विषया: सुखं दाता बलियर्याचयिता च विष्णुदानं भोगो नाश: दाने तपसि मृत्यौ च दु:खे दुःखाधिक पश्येत् धनेऽपि सतिभोजन धनेषु जीवितव्येषु धन्यानां गिरिकन्दरे निवसतां धन्यैव सा जगति सज्जननी धर्माणां तेन दानेन धर्माद धनं धनत एव धोऽयं धनवल्लभेषु धीरेण कातरेणापि न दशति मन्त्रज्ञमहिनयो नीचतरा दुरापपयसः नपुंसकत्व तिर्यक्त्वं नमन्ति फलिता वृक्षा न स प्रकार: कोऽप्यस्ति निदाघे दाघातनिद्रा मूलमनर्थानां निन्दन्तु नीतिनिपुणा पञ्चभिर्वर्णकोऽर्हपरपरिवादे मूकः परिग्रहमहत्त्वाद्धि परोपकाराय कृतघ्नमेतपरो रुष्यतु वा मा वा पात्रे त्यागी गुणे रागी पितृभिस्ताडित: पुत्रः पित्रा स्वपुत्रा इव पालनीयाः पुष्पैरपि न योद्धव्य । प्रणिहन्ति क्षणार्द्धन प्रत्यासीदति तस्य निर्वृतिपदं प्रथमे नार्जिता विद्या प्रभूतेनापि कि तेनो-- प्रस्तावे भाषितं वाक्यं बहवो न विरोद्धव्याः भवन्ति भूरिभिर्भाग्यैभस्मनापि तृणेनापि भाराय दिग्भूधरसिन्धुरास्ते मज्जत्वम्भसि यातु मेरमनसि वचसि काये मनःशुद्धिमबिभ्राणा महताप्यर्थलाभेन माता यदि विषं दद्यात् मानमुल्लसति यत् पदे पदे मितं ददाति हि पिता मुहूर्तमपि जीवेत यथैव पापस्य कुकर्मभाजां यदाशाया न विषय यद्भक्तेः फलमर्हदादिपदवीयद्यपि कृतसुकृतभर: यद्यपि रटति सरोषं
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy