________________
श्री राजेन्द्रगुणमञ्जरी ।
इसी प्रकार पंचाशकै टिप्पनमें, बृहत्कंल्पभाष्यमें, और व्यवहारभाष्य टीका आदि आगम और प्रमाणिक जैनाचायोंके मान्य अनेक ग्रन्थोंमें प्राचीन काल से आत्मावलम्बी भवभीरु प्राणियोंके लिये निरवद्य क्रियाओंमें तीन थुई करने का ही विधान है | ॥। १७३ ।। १७७ ।।
१ - व्यवहारभाष्ये स्तुतित्रयस्य कथनात् चतुर्थस्तुतिरर्वाचीना, इति गूढाभिसन्धिः । किञ्च नायं गूढाभिसन्धिः, किन्तु स्तुतित्रयमेव प्राचीनं प्रकटमेव भाष्ये प्रतीयते । कथमिति चेत् ?, द्वितीयभेदव्याख्यानावसरे 'निस्सकडे ' इति भाष्यगाथायां ' चेइए सव्वेहिं थुइ तिष्णी ' इति स्तुतित्रयस्यैव ग्रहणात् एवं भाष्यद्वय पर्यालोचनया स्तुतित्रयस्यैव प्राचीनत्वं, तुरीयस्तुतेरर्वाचीनत्वमिति ।
२ - चतुर्थस्तुतिः किलार्वाचीना, किमित्याह - उत्कृष्यत इति उत्कर्षा - उत्कृष्टा । इदं च व्यारव्यानमेके—
तिण्णी वा कड्डइ जाव, थुइओ तिसिलोइया । तात्र तत्थ अणुन्नायं, कारणेण परेण वि ॥ १ ॥ इत्येतां कल्पभाष्यगाथां, 'पणिहाणं मुत्तसुत्तीए' इति वचनमाश्रित्य कुर्वन्ति ।
३ - श्रुतस्तवानन्तरं तिस्रः स्तुतीखिश्लोकिकाः लोकत्रयप्रमाणा यावत्कुर्वते, तावत्तत्र चैत्यायतने स्थानमनुज्ञातं, कारणवशात्परेणाप्युपस्थानमनुज्ञातमिति ।