________________
६ - जैनाचार्य - श्रीमद्विजयभूपेन्द्रसूरीश्वरस्य
D
गुणाष्टकम् |
वसन्ततिलका - वृत्ते ---
भोपालपत्तनवरेऽस्य जनिर्बभूव, पञ्चाश्रमधरण सुकुले सुनाम्ना । ख्यातोऽप्यभून्मनसि यस्य शिशौ विरागो, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
राजेन्द्रसूरि सुगुरोः सविधेऽस्य दीपसंज्ञाऽग्रहीलघु वयस्यपि संयमं यः । हस्ते पुरत्नविधुवर्षमिते सुबुद्ध्या, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
यस्सद्धियाथ चरणं करणं विदधे,
शीलवतं नवविधं परिपालितं च । काव्यादिकोषम पठत्स्फुटशब्दशास्त्रं, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
अर्भेष्टिनन्दवसुधासमिते मुदाऽस्मै,
संघो ददौ गुरुपदं पुरि जावरायाम् । भक्त्युत्सवैर्मुनिषु वीक्ष्य सुयोग्यमेनं, भूपेन्द्रसूरिमनिशं तमतः स्मरामि
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11