________________
श्रीराजेन्द्रगुणमञ्जरी ।
अद्य ध्याने मया दृष्टः, स श्रीपूज्यो मृतस्तु वै । निशम्यैवं गुरोर्वाक्यं, संभवं नैव मेनिरे ॥ ४६४ ॥ नूत्न शिष्याः कियन्तोऽत्र, सन्देहाब्धौ किलाऽपतन् । चित्रवन्तोऽपरे तस्थु - मौनमाधाय केsपि च ॥ ४६५ || इतः प्रातः पुराच्छ्राद्ध - श्चागादस्मै निवेदितुम् । श्रीपूज्योऽस्यां रजन्यां त्व-गमत्स्वर्गंच हे प्रभो । ४६६ श्राद्धवाक्यं तथा श्रुत्वा समे ते चित्रतामगुः । अहो ! अहो !! गुरुध्यान-मपूर्वं हि कलावपि ||४६७|| पूर्वमेव यतश्वोक्तं, गुरुणा तन्महोत्सवे | भविष्यति महाहानि - स्तथैवाऽजनि निश्चितम् ४६८ हस्तिहस्तिपवन्नादेः, ठक्कुरस्यापि नाशनम् । गुरुवाक्यं न मन्यन्ते, ते भवन्त्यनुतापिनः || ४६९ ॥
१२१
आज ध्यान में मैंने गतप्राण श्रीपूज्यजीको देखा, इस प्रकार गुरुके वाक्यको सुनकर शिष्यवर्ग संभव नहीं मानते हुए ।। ४६४ || यहाँ कईएक नवीन शिष्य तो मानो सन्देह रूपी समुद्र में ही पड़ गये और दूसरे कितनेक आश्चर्यवाले मौनैकादशीव्रताराधनके समान मौन धारण कर बैठ गये || ४६७ ॥ इतनेमें प्रातः काल ही में नगरसे एक श्रावक गुरुको खबर देनेके लिये आया । हे गुरुमहाराज ! रातमें श्रीपूज्य श्रीजिनमुक्तिसूरिजी स्वर्ग चले गये । ४६६ ॥ वैसा श्रावकका वाक्य सुनकर वे सभी शिष्य अहो ! अहो !!
-