________________
(७२) उद्धता स्वैरचारा च किरती दुर्वचो रजः। तृणं वात्येव दुष्टा स्त्री भ्रमयत्यचिरान्नरम् ॥२४॥
भावार्थ-उद्धत, स्वेच्छाचारिणी, अने दुष्ट वचनरूप रजने नाखती एवी दुष्ट स्त्री, तृणने वंटोळीयानी जेम पुरुषने अतिशय भमावे छे. २४ उदीयाय दिनेशोऽथा-नेशनैशं तमो भुवि । तस्या आस्येऽनपत्यस्य,दुःखोत्थं ववृधे पुनः २५
भावार्थ-सूर्योदय थतां वसुधातलनुं रात्रिसंबंधी अंधकार बधो दूर थई गयो, परंतु तेणीना मुखपर अनपत्यना दुःखथी उत्पन्न थयेल शोक तो वधतोज गयो. २५ ___ उदारा नो दारा विवृतविनया नापि तनया विदग्धा न स्निग्धा द्विरदतुरगा नापि च रमा। नच स्वामी चामीकरनिकरदातापि शरणं विना जैनं धर्मं भवति भवकूपे निपतताम् ॥ २६ ॥
भावार्थ-रूपवती रमणीओ, विनयी पुत्रो, चालाक संबंधीओ, हाथी के अश्वो, लक्ष्मी अथवा बहु धन