________________
(190)
अपकारी होय छे. जुओ चैत्र मास वृक्षोपर पत्रो लावे छे अने फाल्गुन मास ते पत्रोने पाडी नाखे छे. १७ उत्तमैः सह सांगत्यं पंडितैः सह सत्कथा । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥१८॥
भावार्थ — उत्तम जनोनी संगति, पंडितोनी साथे वार्तालाप अने निर्लोभी साथे मित्राई करतां माणस कदी संताप पामतो नथी. १८ उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी । तादृशी यदि पूर्वं स्यात् कस्य स्यान्न समीहितम् १९
भावार्थ- परिताप उत्पन्न थतां जेवी बुद्धि थाय, तेवी जो पूर्वे होय, तो कोने इष्टसिद्धि न थाय ? १९ उपदेशो हि मूर्खाणां प्रकोपाय न शांतये । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ २० ॥
भावार्थ- मर्ख जनोने उपदेश आपवा जतां ते शांतिने बदले कोष उत्पन्न करे छे. सर्पोने दूध पातां केवळ विष वधे छे. २०
उच्चैरध्ययनं चिरंतनकथा स्त्रीभिः सहाला - पनं तासामर्भकलालनं पतिनुतिस्तद्दानमिथ्या