SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ६८ ) उपकारोऽपि नीचाना - मपकाराय जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १२ ॥ भावार्थ - अधम जनोने करेल उपकार पण अपकाररूप थाय छे. सर्पोने दुध पीवरावां तेनाथी विष वधे छे. १२ उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे । राजद्वारे श्मशाने च यस्तिष्ठति स बांधवः ॥ १३॥ भावार्थ -- उत्सवमां, संकटमां, दुकालमां शत्रुविग्रहमां, राजद्वारमां अने स्मशानमां जे सहाय करवा आवे-उभो रहे ते बंधु समजवो. १३ उत्तमाः सुखतो बोध्या दुःखतो मध्यमाः पुनः। सुखतो दुःखतो वापि बोधमर्हति नाधमाः ॥ १४ ॥ भावार्थ - - उत्तम जनो सुखे बोध पामी शके, मध्यम जनो दुःखे बोध पामे अने अधम जनो तो सुखे के दुःखे बोधज पामी शकता ( पामवाने लायक ) नथी. १४ उद्यमः साहसं धैर्यं बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यते तस्य देवोऽपि शंकते ॥ १५ ॥
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy