________________
( ६८ )
उपकारोऽपि नीचाना - मपकाराय जायते । पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ १२ ॥
भावार्थ - अधम जनोने करेल उपकार पण अपकाररूप थाय छे. सर्पोने दुध पीवरावां तेनाथी विष वधे छे. १२
उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बांधवः ॥ १३॥
भावार्थ -- उत्सवमां, संकटमां, दुकालमां शत्रुविग्रहमां, राजद्वारमां अने स्मशानमां जे सहाय करवा आवे-उभो रहे ते बंधु समजवो. १३
उत्तमाः सुखतो बोध्या दुःखतो मध्यमाः पुनः। सुखतो दुःखतो वापि बोधमर्हति नाधमाः ॥ १४ ॥
भावार्थ - - उत्तम जनो सुखे बोध पामी शके, मध्यम जनो दुःखे बोध पामे अने अधम जनो तो सुखे के दुःखे बोधज पामी शकता ( पामवाने लायक ) नथी. १४
उद्यमः साहसं धैर्यं बलं बुद्धिपराक्रमौ । षडेते यस्य विद्यते तस्य देवोऽपि शंकते ॥ १५ ॥