________________
( ५६ )
आपतं हससि किं दविणांध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् । एतान्प्रपश्यसि घटाञ्जलयंत्रचके रिक्ता भवंति भरिता भरिताश्च रिक्ताः ॥ ३२ ॥
भावार्थ - धनमां अंध बनेला हे मूढ ! निर्धन पुरुघने जोइने तं शामाटे हसे छे. कारण के लक्ष्मी स्थिर कदापि रहेती नथी, तो तेमां आश्चर्य शुं छे ? जुओ, आ जळयंत्र ( अरघट्ट) मां खाली घडा भराय छे अने भरेला खाली थाय छे. ३२
आसे चेत्स्वगृहे कुटुंबभरणं कर्त्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णंति मां तस्कराः । श्वभ्रे चेत्स्वतनुं त्यजामि नरकाद्भीरात्महत्यावशान्नो जाने करवाणि दैव किमहं मर्तं न वा जीवितुम् ॥ ३३ ॥
भावार्थ - जो पोताना घरे रहुं हुं तो कुटुंबनुं भरण पोषण करवाने हुँ शक्तिमान् नथी, जो सुखना साध