________________
( ४४४ )
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् । उपानद्गूढपादस्य ननु चर्मावृतैव भूः ॥ ७५ ॥
मावार्थ - जेना मनने संतोष छे, तेने सर्वत्र संपत्तिज छे. कारण के. जेणे पगमां जोडा ( उपानह ) पहेर्यां छे, तेने समस्त पृथ्वी चामडाथी जाणे मढेल होय - तेवी लागे छे. ७५ सर्वत्र गुणवानेव चकास्ति प्रथितो नरः । मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥७६॥
भावार्थ - सर्वत्र प्रसिद्ध थयेल गुणवान् पुरुषज शोभे छे. मणिने माथे, गळे, हाथे के पगे बांधवामां आवे, तो पण ते शोभेज छे, ७६ स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते ॥७७॥
भावार्थ - आत्मा पोते कर्म करे छे, पोते तेनुं फळ भोगवे छ, पोते संसारमां भमे छे अने पोतेज ते कर्मथी विमुक्त थई शके छे. ७७
स्वदेशजातस्य नूनं नरस्य गुणाधिकस्यापि