________________
(४३७ ) ___ मावार्थ-सम्यग्दर्शनवंत, देशविरतियुक्त तथा यतिधर्मने इच्छनार एवा गृहस्थो मध्यम पात्र कहेवाय छे. ५६ सम्यक्त्वमात्रसंतुष्टा व्रतशीलेषु सस्पृहाः। तीर्थप्रभावनोद्युक्ता-स्तृतीयं पात्रमुच्यते ॥५७॥
भावार्थ-सम्यक्त्वमात्रमा संतुष्ट, व्रत अने शीलमां स्पृहावाळा तथा तीर्थनी प्रभावना करवामां तत्पर एवा भव्य जीव तृतीय पात्र गणाय छे. ५७ सैव भूमिस्तदेवांभः पश्य पात्रविशेषतः। आने मधुरतामेति कटुत्वं निंबपादपे ॥५८॥
भावार्थ-तेज भूमि अने तेज पाणी छतां जुओ, पात्रना भेदी आम्रमां मधुरताने पामे छे अने निंबमां कडवाशने पामे छे. ५८ स्वस्थानादधिकं मानं दूरेऽपि लभते गुणी। यथा विदेशे न तथा महा? मणिरंबुधौ॥ ५९॥ भावार्थ-गुणी जन पोताना स्थान करतां दूर पण