________________
(४२२) भावार्थ-सत्य, शाल, तप, अस्तेय, अने पांडित्य विगेरे जे गुणो छे-ते दया विना नाथ विनाना नगर समान समजवा. १३ सुकृतस्यात्र किं सारं किं सारं नरजन्मनः। विद्यायाश्चापि किं सारं किं सारं शर्मणां पुनः१४
भावार्थ-आ जगतमां सुकृतनुं सार शुं ? मनुष्य जन्मनुं सार शुं ? विद्यानुं सार शुं ? अने सुखोजें मार शुं ? १४ संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते १५
भावार्थ-तप्त लोखंडनी उपर जळबिंदु पडवार्थी तेनुं नाम पण जणातुं नथी, तेज जळबिंदु ज्यारे कमळना पत्रपर जो रहेल होय-तो ते मोती समान शोभे छे अनै तेज बिंदु स्वाति नक्षत्रमा समुद्र नी छींपमां पडे तो तेनुं मोती बंधाय छे-माटे प्रायः