________________
( ४०९ )
शौर्येण वा तपोभिर्वा विद्यया वा धनेन वा । अत्यंतमकुलीनोऽपि कुलीनो भवति क्षणात् १९
भावार्थ — अत्यंत अकुलीन छतां पुरुष, शौर्य, तप, विद्या अथवा धनथी तरत ते कुलीन थई शके छे. १९ शीतार्तानामिवार्चिष्मान् दिग्मूढानामिवांशुमान्। आतुराणामिव भिषय दुःखिनां त्वं गतिर्जिन २०
भावार्थ - टाढी पीडाता प्राणीओने अग्नि जेम प्रिय लागे, दिग्मूढ थयेलाने सूर्य जेम समज पाडे अने व्याधिग्रस्त जनोने वैद्य जेम प्रिय लागे, तेम हे नाथ ( वीतराग ) ! जगतमां दुःखी थता प्राणीओना तमेज एक आधाररूप छो. २० शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजंति सुधियः स्पर्शेन यस्यापरे । किंवातः परमस्ति ते स्तुतिपदं यज्जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः
भावार्थ - हे जळ ! तारामां नाम प्रमाणे शैत्य गुण रहेल छे, स्वाभाविकी स्वच्छता छे, वळी वधारे क