________________
(४०५ ) छे अने हस्तमां दानरूप कंकणने तेओ धारण करे छे. ९ शशिनि खलु कलंकः कंटकाः पद्मनाले
जलधिजलमपेयं पंडिते निर्धनत्वम् । स्वजनजनवियोगो दुर्भगत्वं सुरूपे
धनवति कृपणत्वं रत्नद्वेषी विधाता ॥१०॥ भावार्थ-जेणे चंद्रमा कलंकनो आरोप कर्यो, कमळमां कांटा बनाव्या, समुद्रनुं पाणी जेणे खारूं बनाव्यु, पंडितमा जेणे निर्धनता आरोपी, स्वजन जननो वियोग, सुरूपमां दुर्भगत्व अने धनवंतने जेणे कृपणो बनाव्या-तेथी खरेखर विधाता रत्नद्वेषी लागे छे. १० शुनः पुच्छमिव व्यर्थं विना ज्ञानं हि जीवितम् । न गुह्यरक्षणे दक्षं न दंशमशकापहम् ॥११॥
भावार्थ-ज्ञान विनानुं जीवित, कुतरानी पूंछडीनी जेम वृथा छे, कारण के ते गुप्त भागने छुपाववामां तथा दंश के मच्छरने दूर करवामां निरुपयोगी छे.११
शक्यो वारयितुं जलेन दहनश्छत्रेण सूर्या