________________
(800)
कारनी संपत्ति जोई विचारी गंगा शंकरनो त्याग करीने रत्नाकर पासे गई. अहो ! निर्धन पुरुषनुं जीवन खरेखर ! अत्यंत कष्टरूप छे के जे पोतानी : स्त्रीथी पण तजाय छे.
८७
विना कार्येण ये मूढा गच्छति परमंदिरम् । अवश्यं लघुतां यांति कृष्णपक्षे यथा शशी ॥८८॥
भावार्थ - जे मूर्ख जनो प्रयोजन विना अन्यना घरे जाय छे, तेओ कृष्णपक्षना चंद्रमानी जेम अवश्यमेव लघुताने पामे छे. ८८ वाणी रसवती यस्य भार्या पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ८९
भावार्थ - जेनी वाणी मीठाशभरी छे, जेनी स्त्रीसती अने पुत्रवती छे तथा जेनी लक्ष्मी - दानयुक्त छे, तेनुं जीवित सफळ छे. ८९ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ९०
भावार्थ - प्रवास ( मुसाफरी ) मां विद्या मित्रनी