SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ( ३८६ ) वपुः पवित्रीकुरु तीर्थयात्रया चित्तं पवित्रीकुरु धर्मवांछया। वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सच्चरित्रतः॥५४॥ ___ भावार्थ-हे भद्र ! तुं तीर्थयात्राथी तारा देहने पावन कर, धर्मनी वांछनाथी तारा चित्तने पवित्र कर, सुपात्र दानथी तारा धनने पवित्र कर अने सदाचार थी तारा कुळने पवित्र कर. ५४ वृद्धस्य मृतभार्यस्य पुत्राधीनधनस्य च । स्नुषावचनदग्धस्य जीवितान्मरणं वरम् ॥५५॥ ___ भावार्थ-वृद्ध, जेनी स्त्री मरण पामेल छे, जेनुं धन पुत्राधीन छे अने जे स्त्रीना वचनथी दग्ध थयेल छे-तेवा पुरुषने जीववा करतां मरवू ते वधारे सारं छे. विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलानिशमनं व्याघोरगस्तंभनम् । श्रेयः संवननं समृद्धिजननं सौजन्यसंजीवनं कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम्
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy