________________
(३८३) . भावार्थ-विद्वानोना परिश्रमने तो जे विद्वान् होयतेज जाणी शके छे. वंध्या स्त्री कांई सगर्भा स्त्रीना प्रसवनी वेदनाने जाणती नथी. ४७
वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते। व्यालो माल्यगुणायते विषरसः पीयूपवर्षायते यस्यांगेखिललोकवल्लभतमं शीलं समुन्मीलति ॥४८॥
भावार्थ-समस्त लोकोने वल्लभ एबुं शीयळ जेना शरीरमां उल्लासमान छे, तेने आग्नि जळसमान भासे छे, समुद्र एक नीक समान लागे छे, मेरुपर्वत एक नानी शिलासमान लागे छे, सिंह, गरीब हरिण समान भासे छे, भयंकर सर्प, पुष्पमाळा समान लागे छे, अने विष, तेने अमृतनी धारा समान लागे छे. ४८
वृक्षायवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः। त्वग्वस्त्रधारी न च सिद्धयोगी जलं च विभ्रन्न घटो न मेघः॥४९॥