________________
( ३८१ )
वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा सुप्तं प्रमत्तं विषमस्थितं वा रक्षति पुण्यानि पुराकृतानि ॥ ४३ ॥
भावार्थ - वनमां, रणसंग्राममां, शत्रु, जळ के अग्निना मध्यभागमां, महासागरमां अथवा तो पर्वतना म स्तकपर प्राणी सुतेल होय, प्रमत्त के बुरी अवस्थामां पडेल होय, छतां पूर्वे करेल पुण्यो तेनी रक्षा करे छे. ४३
वैरूप्यं व्याज पिंडः स्वजनपरिभवः कार्यकालानिपातो विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं तीर्थसेवा कुलगुरुचलना धर्मकामार्थहानिः कष्टं भो षोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥ ४४ ॥
भावार्थ - विरुपता, कपटभाव, स्वजनथी परिभव, कार्य-कालनी भ्रष्टता, विद्वेष, ज्ञाननो नाश, स्मरण अने मतिनो भ्रंश, संत जनो साथै वियोग, कठिनता, तीर्थसेवा तथा कुलगुरुथी विमुखता, तथा धर्म, काम अने अर्थनी हानि - अहो ! बहु खेदनी वात छे के म