________________
( ३७९ )
वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं संगमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ३८
भावार्थ- जो दिन जनोने दान आपवामां न आवे तेवा धनथी शुं ? जो परोपकारमां प्रयत्न करवामां न आवे तो सेवाथी शुं ? जो दर्शनीय ( देखावडो ) पुत्र न थाय - तो स्त्रीसंगथी शुं १ अने जो व्हालीनो विरह होय, तो तेवा यौवनथी शुं ? ३८
विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे. गंगातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे ।
धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जातीर्थे कुलयुवतयः पातकं क्षालयति ॥ ३९॥
.
भावार्थ - जगतमां सुज्ञ जनो विद्यारूप तीर्थमां पोताना पातकने धुए छे, साधुओ सत्य - तीर्थमां, म-लिनमनवाळा गंगा- तीर्थमां, योगीओ ध्यान - तीर्थमां, राजाओ धारा - तीर्थमां, धनवंतो दान - तीर्थमां, अने