SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ( ३७९ ) वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं संगमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ३८ भावार्थ- जो दिन जनोने दान आपवामां न आवे तेवा धनथी शुं ? जो परोपकारमां प्रयत्न करवामां न आवे तो सेवाथी शुं ? जो दर्शनीय ( देखावडो ) पुत्र न थाय - तो स्त्रीसंगथी शुं १ अने जो व्हालीनो विरह होय, तो तेवा यौवनथी शुं ? ३८ विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे. गंगातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे । धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जातीर्थे कुलयुवतयः पातकं क्षालयति ॥ ३९॥ . भावार्थ - जगतमां सुज्ञ जनो विद्यारूप तीर्थमां पोताना पातकने धुए छे, साधुओ सत्य - तीर्थमां, म-लिनमनवाळा गंगा- तीर्थमां, योगीओ ध्यान - तीर्थमां, राजाओ धारा - तीर्थमां, धनवंतो दान - तीर्थमां, अने
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy