________________
( ३६९) शुभं धाम मनोहरं वपुरहो नव्यो वयःसंगमः कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्तं वंदे युवतिप्रबोधकुशलं श्रीस्थूलिभदं मुनिम्
भावार्थ-अहो! ज्यां वेश्या सदा अनुरूप अने रागवती हती, ज्यां षड्रस-भोजन अने रमणीय भवन, मनोहर शरीर अने यौवनावस्थानो योग, तथा वरसाद ऋतु-ए प्रमाणे संयोगो होवो छतां कामदेवने जेणे लीलामात्रथी जीती लीधोः एवा युवतिजनने प्रतिबोध पमाडनार श्रीस्थूलिभद्र महामुनिने नमस्कार थाओ. १२ वृतिश्चेत्खादति क्षेत्रं चेनिहंति पिता सुतम् । जलं चेज्ज्वालयत्यंगं दीपः किरति चेत्तमः॥१३॥
भावार्थ-जो वाड पोतेज क्षेत्रनुं भक्षण करवा तत्पर थाय, पिता पोतेज पोताना पुत्रनो घात करवा तैयार थाय, पाणी जो अंगने बाले अने दीपक जो अंधकारने फेंके तो क्यां पोकार करवो. १३ वरं बुभुक्षासहनं गहनं सेवितं वनम् । न तृप्तिरपि दुःकर्म-प्रभवैर्विभवैः पुनः॥ १४ ॥
२४