________________
( ३६२) लालनाद बहवो दोषा-स्ताडनाद् बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन च लालयेत्॥६॥
भावार्थ-पुत्रने लडाववाथी तेमा घणा दूषणो जन्म पामे छे अने तेने शिक्षा करवाथी घणा गुणो उत्पन्न थाय छे. माटे पुत्रने के शिष्यने लाड लडाववा करतां तेने ताडन करवू-ए वधारे सारं छे. ६ लोभोऽयं भापितो वीत-रागैः कास्थामलप्स्यत। नाभविष्यन्महास्थान-स्वरूपा यदमी द्विजाः॥७ __भावार्थ-वीतरागोए भय पमाडेल आ लोभ, जो महास्थानरूप आ ब्राह्मणो न होत, तो क्यां स्थान पामी शकत. ७ लभते निर्मलात्मापि नीचसंगाद्गुणच्युतिम् । पश्य क्षारीभवेन्मेघ-पयः पतितमखरे ॥८॥
भावार्थ-नीच जनोना संगथी निर्मलात्मा पण गुणोथी भ्रष्ट थाय छे. जुओ, मेघनुं पाणी खारी भू. मिमां पडतां ते खारूं थई जाय छे. ८ ।
लभेत सिकतासु तैलमपि यत्नतः पीडयन्