________________
( ३५१ )
युध्यते पक्षिपशवः पठति शुकसारिकाः । दातुं शक्नोति यो वित्तं स शूरः स च पंडितः ७८
भावार्थ - युद्ध तो पक्षी अने पशुओ पण करे छे तथा शुक अने सारिका ( मेना) भणे छे, परंतु जे दान आपवाने शक्तिमान् छे तेज शूरवीर अने पंडित छे. ७८
याचना हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि । सद्य एव भगवानपि विष्णुवमनो भवति याचितुमिच्छन् ॥ ७९ ॥
भावार्थ — कोइनी पासे याचना करवी - ते पुरुषना समस्त महत्त्वनो तरतमां नाशज करे छे, जुओ, याचना करवा जतां विष्णु भगवानने पण तरत वामननुं रूप करवुं पडयुं छे. ७९
यथा होकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकोरण विना दैवं न सिध्यति ॥ ८० ॥
भावार्थ — जेम एक चक्र ( पैडा ) थी रथनी गति थइ शकती नथी - तेम उद्यम विना दैव सिद्ध थतुं नथी.