________________
( ३३२ )
क्षीण थाय, तो ' आ मारो पूर्वनो वैरी छे' एम पुरुषे निश्चय समजी लेवुं. ३१ यदि संति गुणाः पुसां विकसंत्येव ते स्वयम् । न हि कस्तूरिकामोदः शपथेन निवार्यते ॥ ३२ ॥
भावार्थ - जो माणसोमां गुणो होय, तो ते पोतानी मेळेज विकसित थाय छे. कस्तूरीनी सुगंध कांइ शपथ (सम ) आपवाथी अटकावी शकाती नथी. ३२ यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन गुणेन कर्मणा ॥ ३३ ॥
भावार्थ — निघर्षण, ताप, छेदन अने ताडन - ए चार प्रकारथी जेम सुवर्णनी परीक्षा थई शके छे, तेम श्रुत, शील, गुण अने कर्म - ए चार प्रकारथी पुरुषनी परीक्षा थई शके छे. ३३
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरंति ॥ ३४ ॥