________________
( २३ )
रक्षा करवी, सारीरीते सेव्या छतां राजाथी सदा शंकता रहेवुं अने निश्चित बुद्धिथी शास्त्रनुं चिंतवन करवुं. कारण के शास्त्र, राजा अने स्त्रीमां वशत्व ( वशपणं ) क्यांथी ? ६७
अविनीतभृत्यजनो नृपतिरदाता शठानि मित्राणि । अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥ ६८ ॥
भावार्थ -- अविनीत नोकर कृपण राजा, शठ ( लुच्चा ) मित्रो अने अविनीत स्त्री- ए चारे मस्तकना शूळरूप समजवा. ६८
अमौलिदेहमस्तंभं गेहं रूपमयौवनम् । अवृतिक्षेत्रमस्वामि - सैन्यं कुलमनंगजम् ॥ ६९ ॥ अस्मृतिश्रुतिरज्ञानं व्रतं धनमनर्जनम् । अमूलः पादपो धर्मो विनश्यत्यदयस्तथा ॥ ७० ॥
भावार्थ -- मस्तक विनानुं शरीर, स्तंभ विनानुं घर, यौवन विनानुं रूप, वाड विनानुं क्षेत्र, स्वामी विनानुं सैन्य, पुत्र विनानुं कुल, स्मृति विनानुं शास्त्र, ज्ञान