________________
(३२३) उपदेशथी स्मरण करवामां आवेल मंत्र फळने आपनार थाय छे. ६ यथा कृषिः कृता काले चैव शस्यस्य वृद्धये । तथा फलति धर्मोऽपि काले गुर्वाज्ञया कृतः॥७॥
भावार्थ-अवसर आवे खेती करवाथी जेम धान्यनी वृद्धि थाय छे, तेम गुरु आज्ञाथी अवसरे आराधवामां आवेल धर्म अवश्यमेव फळीभूत थाय छे. ७
यदि त्रिलोकी गणनापरा स्यात् तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्धं गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात् ॥८॥ __ भावार्थ-जोत्रणे लोक गणना करवा तत्पर थाय, वळी तेना आयुष्यनी कदापि समाप्ति न थाय अने परार्ध करतां वधारे गणितशास्त्र होय, तोज तेमना (भगवंतना) गुणो समस्त प्रकारे गणी शकाय.८ या त्रिलोकेऽपि धीराणां चरत्यस्खलिता मतिः। सापि न स्त्रीमनोवल्लीवनं गाहितमीश्वरी ॥९॥