________________
( ३१०)
थतां, नदीमां डूबतां अने दृढ बंधनमां बंधाया छतां हुँ जीवितथी मुक्त न थई. ३४ महेला अवहीलंति मार्दवभ्राजिनं जनम् । आरोहंति तरोर्मूर्ध्नि पश्य वल्लयःक्षमाभुवः॥३५ ___ भावार्थ-स्त्रीओ सरळ माणसनी अवहीलना करे छे. जुओ, जमीनमांथी उत्पन्न थयेल लताओ वृक्षना शिरपर आरूढ थई जाय छे. ३५ मृत्युरत्युत्तमो वक्र-नवककचदारणैः। न तु सापत्न्यदुःखेन जीवितव्यमपि स्त्रियाम३६ ___ भावार्थ-वक्र अने नवीन करवत मूकावीने गुजरी जवू-ए वधारे सारुं छे, पण स्त्रीओने सपत्नी (शोक्य) ना दुःखमां जीवन गुजारQ-ते सारुं नथी. ३६ ___ मातेव रक्षति पितेव हिते नियुक्त कांतेव चापि रमयत्यपनीय खेदम् । लक्ष्मी तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या __भावार्थ—जे मातानी जेम माणसनुं रक्षण करे छे, पितानी जेम हितमां जोडे छे, कांता ( व्हाली स्त्री)