________________
( २८८) भवाभोधौ विपद्वारि-पूरभाजि निमजताम् । नरजन्मतरीलाभे भवान्निर्यामकायते ॥१३॥
भावार्थ-विपत्तिरूप जळप्रवाह युक्त एवा भवसागरमां मनुष्य-जन्मरूप नावनी प्राप्ति थतां निमग्न थतां प्राणीओने हे भगवन् ! आप नियमिक (नाविक) समान छो. १३ भक्तिर्दूरेऽस्तु चैत्यस्य कुसुमाभरणादिका। गतरोगेव वैद्यस्य नासौ नतिमपि व्यधात् ॥१४॥ __ भावार्थ-कुसुम अने आभरणादिक, चैत्यनी भक्ति तो दूर रहो, परंतु वैद्यने जेम रोगरहित पुरुषनी जेम ते भगवंतने नमस्कार पण करतो न हतो. १४
भर्ता यद्यपि नीतिशास्त्रनिपुणो विद्वान्कुलीनो युवा दाता कर्णसमः प्रसिद्धविभवः स्त्रीसंगदक्षो गुरुः । स्वप्राणाधिककल्पिता स्ववनिता स्नेहात्सदा पालिता कांता तं पशुवद्विहाय तरुणी जारं पतिं वांछति ॥१५॥