________________
( २८० )
भावार्थ – बाह्य भावनो त्याग करीने जेनो आत्मामां आत्मनिश्चय छे, विभ्रमरूप अंधकारने दूर करवामां भास्कर समान एवा आध्यात्मिक जनो तेने अंतरात्मा कहे छे. १४
बोधिर्मूलं कृपास्कंधः शाखा दानादयो गुणाः । पत्राणि संपदः कीर्त्तिः पुष्पं यस्य फलं शिवम् १५
।
भावार्थ - जे धर्मरूप वृक्षनुं मूल सम्यक्त्व छे, दया जेनो स्कंध छे, दानादिक गुणो जेनी शाखाओ छे, संपत्तिरूप जेना पत्रो छे, कीर्तिरूप जेनुं पुष्प छे अने मोक्षरूप जेनुं फळ छे. १५ बंधवो बंधनं योषा सदोषा विषया विषम् । जानतोऽपीत्यनार्या हि स्वकार्याय पराङ्मुखाः १६ भावार्थ-बांधवो बंधन समान छे, स्त्रीओ सदोष ( दोषसहित ) अने विषयो विष समान छे-एम जाणता छतां अनार्य जनो पोतानुं हित साधवाने विमुख रहे छे. १६ बहुप्रिया च या नारी यो भृत्यो बहुनायकः । बहूच्छिष्टं च यद्भैक्ष्यं तद्बुधः परिवर्जयेत् ||१७||