________________
( २७७ ) बुद्धेः फलं तत्त्वविचारणं च देहस्य सारं बतधारणं च । अर्थस्य सारं किल पात्रदान वाचः फलं प्रीतिकरं नराणाम् ॥६॥ . भावार्थ-तत्त्वनो विचार करवो-ते बुद्धि, फळ छे, व्रत धारण करवू-ए देहनो सार छे, सुपात्रे दान आपq-ए द्रव्यनो सार छे अने मनुष्योने प्रीतिकर थq-ए वाणीनुं फळ छे. ६ बालःप्रायोरमणासक्त-स्तरुणःप्रायोरमणीरक्तः वृद्धः प्रायश्चितामम-स्तदहो धर्मे कोऽपि न लमः
भावार्थ-अहो ! बालक होय, त्यांसुधी प्रायः रमवामां आसक्त होय छे, तरुण थतां ते रमणीमां आसक्त बने छे, अने वृद्ध थतां चिंतामां मग्न थाय छ, तथापि बहु आश्चर्यनी वात छे के कोइ धर्ममा प्रवृत्त थतुं नथी. ७ बहूनामप्यसाराणां समुदायो जयावहः । तृणैः संजायते रज्जु-र्वध्यते येन दंतिनः॥ ८॥