________________
( २७२ ) पर्जन्य इव भूताना-माधारः पृथिवीपतिः। विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ७९ __ भावार्थ-मेघनी जेम प्राणीओना आधाररूप राजा कहेल छे. कदाच मेघ विकळ (कोपायमान ) थाय तो जीवी शकाय, परंतु राजा कोपायमान थाय, तो जीवq मुश्केलज थई पडे. ७९
फलं प्रलंबशिरोऽधिरोहि निरीक्ष्य ताम्यंत्यलसाः प्रकृत्या । तदेव कृत्वा कुटिकाप्रयोगं गृह्णति ये वीर्यधना जनाः स्युः ॥१॥
भावार्थ-लांबा ( उंचा) वृक्षना शिखरपर लटकता फळने जोइने स्वभावे आलसु पुरुषो मनमा बहुज खेद पामे छे. अने तेजस्वी तथा धीर जनो पोतानी बुद्धिनो प्रयोग करीने ते फळने ग्रहण करी ले छे. १ फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।