________________
( २६२ )
प्रयातु लक्ष्मीश्चपलस्वभावा गुणा विवेकप्रमुखाः प्रयांतु । प्राणाश्च गच्छंतु कृतप्रयाणा मा यातु सत्त्वं तु नृणां कदाचित् ॥ ५८ ॥
भावार्थ - चपल स्वभाववाळी लक्ष्मी भले चाली जाय, विवेक विगेरे गुणो पण भले चाल्या जाय एटलुंज नहि परंतु प्राणी पण भले प्रयाण करीने चालता थाय, परंतु पुरुषोमांथी एक सत्त्वगुणनो कदापि लोप न थजो. ५८
पात्रे दानं गुरुषु विनयः सर्वसत्त्वानुकंपा न्याय्या वृत्तिः परहितविधावादरः सर्वकालम् । कार्यो न श्रीमदपरिचयः संगतिः सत्सु सम्यग् राजन् ! सेव्यो विशदमतिना सैप सामान्यधर्मः
भावार्थ- सुपात्रे दान आपवुं, वडीलोनो विनय साचववो, सर्व प्राणीओपर दया राखवी, न्यायपूर्वक पोतानुं वर्तन राख, सदा काळ परोपकारमां आदर राखवो, लक्ष्मीनो मद कदापि न करवी अने सत्पुरुबोनी संगति करवी - हे राजन् ! आ सामान्य धर्म सुज्ञ जनोने निरंतर सेवनीय छे. ५९