SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( १६ ) अभूत्प्रभुप्रसादेऽपि नायं न्यायविवर्जितः । राजमानोऽप्यमर्यादा यादोनाथो भवेत्किमु ४५ भावार्थ -- प्रभुनो प्रसाद छतां ते न्यायरहित पुरुष न थयो. बहु पाणी आवतां पण शुं समुद्र मर्यादारहित बने ? ४५ अस्ताघे श्रुतपाथोधौ निलीनं मीनवन्मनः । अशकध्ध्वंसकः काम-बकस्तस्य न घर्षितम् ॥४६॥ भावार्थ - ज्यारे पुरुषनुं मन अगाध श्रुतसागरमां मीननी जेम लीन थई जाय छे. त्यारे कामरूप क्रूर बगलो तेना पर तराप मारी शकतो नथी. ४६ अंगं गलितं पलितं मुंडं दशनविहीनं जातं तुंडम् | वृद्धो याति गृहीत्वा दंडं तदपि न मुंचत्याशापिंडम् भावार्थ - अहो ! अंग गळी गयुं, माथे केश बधाश्वेत थया, दांत पडी गया अने चालतां लाकडी लेवी पडे छे-छतां जीवने आशा मूकती नथी. ४७ अनुकूले विधौ देयं यतः पूरयिता हरिः । प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ॥ ४८ ॥
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy