________________
( २५१ )
पुष्पोच्चयः पयः क्रीडा दोला स्त्री नाट्यगीतयः । हास्यं कौतुकता चेति यौवनद्रोः फलावली २६
भावार्थ- पुष्पो चुंटवा, जळक्रीडा करवी, दोला (हींडोळा ), स्त्रीविलास, नाटक, गीति, हास्य अने कौतुकपणुं - ए यौवनरूप वृक्षना फळो छे. २३ परं करोमि किं नारी - वाग्दाक्षिण्यनियंत्रितः । सुवृत्तोऽपि गले बद्धः स्त्रीभिः क्षिप्तोऽवटे घटः २७
भावार्थ - अहो ! शुं करूं के स्त्रीना वचन दाक्षिव्यथी हुं नियंत्रित ( ब ) थई गयो छं. जेम घडो सुवृत्त ( गोळाकार ) होय, छतां स्त्रीओ तेने गळामां दोरडी बांधीने कुवामां नाखे छे. २७ पित्रादिषु प्ररूढस्य स्नेहस्यापि न दुर्घटम् । धान्यवद्दलनं यत्र स्त्रीघरट्टः स नूतनः ॥ २८ ॥
भावार्थ - अहो ! आतो स्त्रीरूप घरट्ट ( घंटी ) कोई विचित्र प्रकारनोज छे, के जेमां मातापितादिकनो स्नेह पण धान्यनी जेम सत्वर दलित थई जाय छे. २८