________________
( २४९ )
पिता योगाभ्यासो विषयविरतिः सा च जननी विवेकः सौदर्यः प्रतिदिनमनीहा च भगिनी । प्रिया क्षांतिः पुत्रो विनय उपकारः प्रियसुहृत् सहायो वैराग्यं गृहमुपशमो यस्य स सुखी ॥ २१ ॥ भावार्थ - - जेने योगाभ्यासरूप पिता छे, विषयविरतिरूप जेने माता छे, विवेकरूप जेने भ्राता छे, निरंतरनी अनिच्छारूप जेने भगिनी छे क्षमारूप पत्नी छे, विनयरूप जेने पुत्र छे, पर उपकाररूप जेने प्रिय मित्र छे, वैराग्यरूप जेने सहाय छे अने उपशमरूप जेने भवन छे- तेज महात्मा परम सुखी छे. २१ प्रहरद्वयमार्गेऽपि नराः कुर्वंति शंबलम् । न कुर्वति परत्रार्थे वर्ष कोटी प्रयाणके ॥ २२ ॥
भावार्थ -- अहो ! जुओ तो खरा के बे पहोरनी मुसाफरी करवा जतां पुरुषो भातानी गोठवण करे छे, अने परलोकसंबंधी कोटी वर्षोना प्रयाणमां पण पुण्यरूप भाता माटे काळजी राखता नथी. २२