________________
( २४६ )
पात्रे धर्मनिबंधनं परजने प्रोद्यद्दयाख्यापकं मित्रे प्रीतिविवर्धनं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजापदं भट्टादौ च यशस्करं वितरणं न काप्यहो निःफलम्
3
भावार्थ - अहो ! दान, कदापि क्यां निष्फळ थतुंज नथी. जुओ, सुपात्रे आपवाथी ते धर्मनुं हेतुभूत थाय छे, परजनने आपवाथी, दयाने सूचवनार बने छे, मित्रने आपतां प्रीतिमां वधारो करावे छे, शत्रुजनोने आपवाथी वैरभावने शांत करे छे, चाकरने आपतां ते अधिक भक्तिशाली बने छे, राजाने आपतां सन्मानने अपावे छे, अने भाट विगेरेने आपवाथी यशने विस्तारे छे एम सर्वत्र फळीभूतज थाय छे. १४
प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । तृप्ताः कामेन बाध्यते प्राणिनो निशि निद्रया १५ भावार्थ - प्राणीओ प्रभाते मळ - मूत्रथी तथा