SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) अग्नि नथी, अज्ञान समान दुःख नथी अने मोह समान कोई शत्रु नथी. ४४ नृपस्य चित्तं कृपणस्य वित्तं मनोरथं मानसदुर्जनं च । स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ॥ ४५ ॥ भावार्थ - राजानुं चित्त, कृपणनुं धन, मनोरथ दुर्जननी दुष्टता, स्त्रीनुं चरित्र अने पुरुषनुं भाग्य - ए देव पण न जाणी शके, तो मनुष्य क्यांथी जाणी शके ? ४५ नराणां नापिको धूर्त्तः पक्षिणां चैव वायसः । चतुष्पदां शृगालस्तु स्त्रियां धूर्ता च मालिनी४६ भावार्थ- पुरुषोमां हजाम धूर्त्त, पक्षीओमां काग धूर्त्त, पशुओमां शृगाल धूर्त्त अने स्त्रीओमां मालणने धूर्त्त कहेल छे. ४६ निर्धनानामनाथानां पीडितानां नियोगिभिः । वैरिभिश्चाभिभूतानां सर्वेषां शरणं नृपः ॥४७॥ भावार्थ – निर्धन, अनाथ, अधिकारी जनोथी
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy