________________
( २२८ )
अग्नि नथी, अज्ञान समान दुःख नथी अने मोह समान कोई शत्रु नथी. ४४
नृपस्य चित्तं कृपणस्य वित्तं मनोरथं मानसदुर्जनं च । स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ॥ ४५ ॥
भावार्थ - राजानुं चित्त, कृपणनुं धन, मनोरथ दुर्जननी दुष्टता, स्त्रीनुं चरित्र अने पुरुषनुं भाग्य - ए देव पण न जाणी शके, तो मनुष्य क्यांथी जाणी शके ? ४५ नराणां नापिको धूर्त्तः पक्षिणां चैव वायसः । चतुष्पदां शृगालस्तु स्त्रियां धूर्ता च मालिनी४६
भावार्थ- पुरुषोमां हजाम धूर्त्त, पक्षीओमां काग धूर्त्त, पशुओमां शृगाल धूर्त्त अने स्त्रीओमां मालणने धूर्त्त कहेल छे. ४६ निर्धनानामनाथानां पीडितानां नियोगिभिः । वैरिभिश्चाभिभूतानां सर्वेषां शरणं नृपः ॥४७॥
भावार्थ – निर्धन, अनाथ, अधिकारी जनोथी