________________
( २१२ )
धर्मार्थी यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वक्तव्या शुभं बीजमिवोपरे ||३२||
भावार्थ - धर्म, अर्थ अने तेवा प्रकारनी सेवा पण ज्यां नथी, त्यां क्षारभूमिमां सारा बीजनी जेम विद्या न प्रकाशवी अर्थात् त्यां विद्या बिलकूल निष्फळ थइ जाय छे. ३२ न निर्वहत्यहंकारः पुरुषैः सह योषिताम् । सव्यः करः सभूषोऽपि मलस्यैवापनुत्तये ॥ १ ॥
भावार्थ- पुरुषोनी साथे बीओनो अहंकार नभी शकतो नथी. डाबो हाथ विभूषित होय, छतां पण तेनाथीज मळ दूर करवामां आवे छे. १ निर्धनोऽपि कुरूपोऽपि निःश्रीकोऽपि व्यसन्यपि । सेव्यो देव इव प्रेयान् रामया शुभकाम्यया ॥ २ ॥
भावार्थ- पोतानो पति निर्धन, कुरूप, शोभाहीन तथा व्यसनी छतां शुभने इच्छनार कुलीन स्त्रीए तेनी देवनी जेम सेवा करवी. २
न भोगैर्भूरिभिर्भुक्कै - रुपर्युपरि तृप्यति ।