________________
( २०६ ) सुभाषित-इत्यादि गुणोनो संग्रह करनार कदापि सीदातो-दुःखी थतो नथी. १८ धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ता प्राणिनः सर्वे यातायास्यंति यांति च १९
भावार्थ-धन, जीवितव्य, स्त्रीसेवन अने आहारादि कर्ममां सर्व प्राणीओ अतृप्त रह्या थकाज गया, जाय छे अने जशे. कोई तृप्त थतुंज नथी. १९ धन्ययातिप्रसादेऽपि नावगण्यः पतिः स्त्रिया। धान्यं पादेन मृगाति नातिधातोऽपि यद्बुधः२०
भावार्थ-पोताना पतिनो अत्यंत प्रसाद छतां पण भाग्यवती स्त्रीए पतिनी कदापि अवगणना न करवी. अति धराया छतां सुज्ञ जन पोताना पगवती धान्यने मईतो नथी. २० धर्मो जिनोदितोऽसारे संसारेऽत्र मलीमसे। इवावकरके रत्नं सुभाग्यैरेव लभ्यते ॥ २१॥
भावार्थ-आ असार अने मलीन अनेक दुःखोनी खाणरूप संसारमा जिनकथित धर्मज उकरडामां रत्ननी जेम ते सुभाग्येज प्राप्त थई शके छे. २१