________________
( १९७ ) द्वारं द्वारं रटंतीह भिक्षुकाः पात्रपाणयः । दर्श यंत्येव लोकाना-मदातुः फलमीदृशम् ॥५९॥
भावार्थ-जुओ, भिक्षुको हाथमां पात्र लइने द्वार द्वार प्रति भटके छे अने लोकोने एम जणावे छ के-आ अमने दान न देवानुं फल प्राप्त थयुं छे. माटे तमे न आपशो, तो अमारा जेवा थशो. देहाति वक्तुकामस्य यदुःखमुपजायते । दाता चेत्तद्विजानीया-द्दद्यात्स्वपिशितान्यपि ६०
भावार्थ-' आपो' एम बोलवा जतां बोलनारने जे दुःख थाय छे, ते जो बराबर जाणवामां आवे, तो दाता पोतानुं मांस पण आपी देवाने तैयार थइ जाय. ६०
दिनयामिन्यौ सायंप्रातः शिशिरवसंतौ पुनरायातः । कालः क्रीडति गच्छत्यायु-स्तदपि न मुंचत्याशावायुः ॥ ६१॥ भावार्थ-दिवस, रात, सायंकाल, प्रभात शियालो