________________
( १८९ ) दृढगाढनवबह्म-गुप्तिभित्त्यंतरास्थितम् । नारीकटाक्षनाराचै-रविध्यत न तन्मनः॥४०॥
भावार्थ-दृढ अने गाढ नव ब्रह्मगुप्तिरूप भीतनी अंदर रहेल तेना मनने स्त्रीकटाक्षरूप बाणो वींधी शक्या नहि. ४० दाक्षा म्लानमुखी जाता शर्करा चाश्मतां गता। सुभाषितरसस्याये सुधा भीता दिवं गता ॥४॥
भावार्थ—सुभाषित रसनी आगळ द्राक्षानुं मुख म्लान ( झां ) थई गयुं, साकर कांकरा जेवी थई गई अने सुधा भय पामीने स्वर्गमा भागी गई. ४१ दंतिदंतसमानं हि निःसृतं महतां वचः। कूर्मग्रीवेव नीचानां पुनरायाति याति च ॥४२॥ __ भावार्थ-महापुरुषोनुं वचन, हाथीओना दंतसमान होय छे. अने नीच जनोनुं वचन काचबानी ग्रीवा (डोक) जेवूहोय छे-जे वारंवार फर्या करे छे. ४२ दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः। सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥४३॥