________________
( १८१ )
शुभभावना च । भवार्णवोत्तारणसत्तरंडं धर्मं चतुर्धा मुनयो वदंति ॥ १७ ॥
भावार्थ -- सुपात्रदान, निर्मळ शील, विविध तप, शुभ भावना-संसार - सागरनो पार पामवा श्रेष्ठ नावसमान एवा धर्मने मुनिजनो चार प्रकारे कहे छे. १७ देवं श्रेणिकवत्प्रपूजय गुरुं वंदस्व गोविंदवद्र दानं शीलतपः प्रसंग सुभगां चाभ्यस्य सद्भावनाम् श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा धर्मे कर्मणि कामदेववदहो चेतश्चिरं स्थापय ॥१८
भावार्थ - हे भव्यात्मन् ! श्रेणिकराजानी जेम देवनी पूजा कर, गोविंदनी जेम गुरुने वंदन कर, श्रेयांसकुमारनी जेम दान, सुदर्शननी जेम शील, महावीर प्रभुनी जेम तप अने भरतचक्रीनी जेम सद्भावनानो अभ्यास कर तथा धर्मकर्ममां कामदेवनी जेम मनने चिरकाळ सुधी स्थापन करी दे. १८ दीपो हंति तमःस्तोमं, रसो रोगमहाभरम् । सुधाबिंदुर्विषावेगं धर्मः पापभरं तथा ॥ १९ ॥