________________
( १७८) भावार्थ-देशाटन, पंडितो साथे मित्रता, वारांगनाओ साथे परिचय तथा राजसभामा प्रवेश अने अनेक शास्त्रोनुं अवलोकन-ए पांच चतुराइना मूल छे.९ दुर्जनं सजनं कर्तु-मुपायो न हि भूतले। अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत् ॥१०॥
भावार्थ-दुर्जनने सज्जन बनाववानो उपाय कोइ जगतमा नथी. अपान (गुदास्थान) ने सोवार धोया छता ते श्रेष्ठ इंद्रिय थवानी नथी. १० .
दुष्टस्य दंडं सुजनस्य पूजा न्यायेन कोशस्य च संपवृद्धिः । अपक्षपातो निजराष्ट्रचिंता पंचापि धर्मा नृपपुंगवानाम् ॥ ११॥ __ भावार्थ-दुष्टने दंड आपवो, सुजननो सत्कार करवो, न्यायथी भंडारनी वृद्धि करवी, पक्षपातनो त्याग अने पोताना देशनी चिंता राखवी-राजाओना ए मुख्य पांच धर्मों छे. ११ दूरस्थं जलमध्यस्थं धावंतं धनगर्वितम् । क्रोधवंतं मदोन्मत्तं नमस्कारोऽपि वर्जयेत्॥१२॥