________________
( १७६) दाने तपसि शौर्ये च विज्ञाने विनये नये । विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुंधरा॥३॥ ___ भावार्थ-दान, तप, शौर्य, विज्ञान विनय अने नय-एमां विस्मय न पामवो. कारण के 'बहुरत्ना वसुंधरा, कहेवाय छे. ३ देवो गुरुः पिता माता सखा स्वामी त्वमेव मे। तत्प्रसद्य विपन्मयां मां कृपालय पालय ॥ ४ ॥
भावार्थ-हे नाथ ! आपज मारा देव, गुरु, पिता माता, मित्र, अने स्वामी छो. हे दयानिधान ! आप प्रसन्न थइने विपत्तिमां मग्न थयेल मारा आत्मानुं रक्षण करो. ४ देवता दुर्बला यत्र यत्र कुंठाः पराक्रमाः। मंत्रादिभिरसाध्यं य-त्तधर्मेणाशु साध्यते॥५॥ ___ भावार्थ-ज्यां देवताओ पण दुर्बळ थई जाय छे, ज्यां पराक्रमो बधा कुंठित छे अने जे मंत्रादिकथी पण असाध्य छ-ते धर्मथी सत्वर साध्य थाय छे. ५ दैवायत्ताः श्रियः सर्वा नूनं गौणो गुणाग्रहः। कुर्विदाः पतिता गर्ते शश्वगुणरता अपि ॥६॥