________________
(१५४ ) जाता ये योषितामिष्टा-स्ते भ्रष्टा एव धर्मतः। विषवल्लीवनं लीनाः कचिजीवंति ते नराः॥१४ ___ भावार्थ-जे पुरुषो स्त्रीओने इष्ट थया, तेओ धर्मथी भ्रष्ट थाय छे. विषवल्लीना वनमां लीन थया पछी तेओ शुं जीववाना हता ? १४ जंतुघातं प्रकुर्वति क्षणिकस्वात्मतृप्तये । शीतलेशापनोदाय दवदानमिवाधमाः॥१५॥
भावार्थ-पोताने क्षणिक तृप्ति थाय तेने माटे जेओ प्राणीओनो वध करे छे, ते अधम जनो अल्पशीतने दूर करवा दावानल सळगाव्या जेवू करे छे. १५ जयंति जितमत्सराः परहितार्थमभ्युद्यताः पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः। महापुरुषसत्कथाश्रवणजातकौतुहलाः । समस्तदुरितार्णवप्रकटसेतवः साधवः ॥ १६ ॥
भावार्थ-जेमणे मत्सरनो जय कयों छे, जे परो. पकार करवाने सदा तत्पर छे, अन्यना अभ्युदयने माटे जे प्रयत्नशील छे, परनी विपत्ति जोइने जे खेदाकुळ