________________
(१५२) द्गुरुना चरण-कमळनी उपासना, शुद्ध शील अने निर्मळ मति-ए भाग्यवंत जनोनेज प्राप्त थई शके छे.७
जिनेंदपूजा गुरुपर्युपास्तिः सत्त्वानुकंपाशुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ ८॥ __ भावार्थ-जिनपूजा, गुरुमहाराजनी सेवा, प्राणीओनी दया, सुपात्रे दान, गुणानुराग अने शास्त्रश्रवणए छ नरजन्मरूप वृक्षना फळा छे. ८ जठरामिः पचत्यन्नं फलं कालेन पच्यते । कुमंत्रैः पच्यते राजा पापी पापेन पच्यते॥९॥
भावार्थ-जठराग्नि अन्नने पचावे छे, काळ फळोने पकावे छे, राजा कुमंत्रीओथी पचे छे अने पापी पोताना पापथीज पच्या करे छे. ९ जल्पंति सार्धमन्येन पश्यंत्यन्यं सविभ्रमाः। हृद्तं चिंतयंत्यन्यं प्रियः को नाम योषितः॥१० भावार्थ- अहो ! स्त्रीओ एक पुरुष साथे वातो