________________
श्रीश्रेणिकचरित्रम् । निवेशयिष्यते राज्ये, पितृभ्यां सोऽष्टवार्षिकः । पूर्णभद्राभिधोऽन्येधुर्माणिभद्राभिधस्तथा ।।६९७ ।। महर्धिको सुरौ तस्य, सेनानीत्वं करिष्यतः । ततोऽस्य भावि नामान्यत्, देवसेन इति स्फुटम् ।।६९८ ।। श्वेतवर्णश्चतुर्दतो, विमलः शङ्खकुन्दवत् । करिरत्नं महामानं, भविता चास्य वाहनम् ।।६९९ ।। वक्ष्यतेऽसौ ततो लोकैर्नाम्ना विमलवाहनः । इति नामत्रयख्यातश्चिरं राज्यं करिष्यति ।।७००।। दत्त्वाऽसौ वार्षिकं दानं, पित्रोर्गतवतोर्दिवम् । दशम्यां मार्गशीर्षस्य, कृष्णायां प्रव्रजिष्यति ।।७०१ ।। विहत्य सातिरेका स, द्वादशाब्दी प्रथमोऽर्हन् । राधशुद्धदशम्यां तु, लप्स्यते केवलश्रियम् ।।७०२ ।। सप्रतिक्रमणं धर्ममचेलं पञ्चयामिकम् । यथाऽहं कथयामास, कथयिष्यत्यसौ तथा ।।७०३।। मया यथा महाराजा, अष्टौ प्रव्राजिता: किल । प्रवाजिष्यति स तथा, पद्मनाभजिनोऽपि हि ।।७०४।। स्वर्णरुक् सप्तहस्तोच्चस्त्रिंशद्वर्षाणि केवली । विहत्य दर्शयामिन्यां, कार्तिके शिवमेष्यति ।।७०५।। मत्तुल्योऽयं यथा भावी, वर्णमानादिना जिनः । पार्धादिसदृशोऽन्येऽपि, प्रतीपं भाविनस्तथा ।।७०६ ।। तेषां नामानि कथ्यन्ते, जीवाः पूर्वभवेषु च । तत्र जीवः सुपार्थस्य, सुरदेवो द्वितीयकः ।।७०७ ।।