________________
श्रीश्रेणिकचरित्रम् ।
प्रत्यक्षीभूय तं प्राह, सुमनाः सुमना इति । शक्रोऽशंसत् सदःस्थोऽनुश्रेणिकं शुद्धदृष्टयः । । ३९४ ।।
स्थिरभक्तिस्तथैवासि, सम्यक् सर्वज्ञशासने ।
"
इत्युक्त्वा गोलको हारं दत्त्वा देवो दिवं ययौ ।। ३९५ ।। अयमेवार्थः सविशेषो निशीथेऽप्युक्तः, तथाहि रायगिहे सेणिओ राया, तस्स देविंदो संमं सम्मत्तं पसंसइ, इक्को देवो असद्दहंतो नगरबाहिं सेणियस्स पुरओ चेल्लगरुवेणं अणिमेसे गिण्हइ, तं निवारेइ, पुणो वाहडियसंजइवेसेण परओ ठिओ, तं अप्पसारिअं नेऊण उव्वरए पसे (च्छाइ) ऊण धरिया, तच्छेव निक्केइया, संजइसव्वपरिकम्माणि करेइ, मा उड्डाहो भविस्सइ, सो य गोमडयसरिसगंधं विउव्वइ, तहाविन विपरिणामइ, देवो तुट्ठो, दिव्वं देविड्ढि दाइत्ता उववूहइ त्ति ।।
गृहे गत्वा ददौ हारं, चेल्लणायै नृपोऽथ तम् । नन्दाये गोलको ताभ्यां निर्ययौ कुण्डलांशुकम् ।। ३९६ ।।
,
राजाऽथ कपिलामूचे, साधुस्त्वं प्रतिलम्भय ।
तुभ्यं रामीप्सितं द्रव्यं, निग्रहीष्येऽन्यथा ध्रुवम् ।। ३९७।। साऽवोचद्यदि कुर्व्वीथा, मां सर्वस्वर्णदेहिकाम् । तिलशः खण्डयेर्वाऽदः, करिष्ये न कथञ्चन ।। ३९८ ।।
४१
1
कालशीकरिकोऽप्येवमुक्तः पशून् न चामुचत् । राज्ञा सोऽक्षेपि साक्षेपं, निर्जलेऽन्धौ जडाशयः ।। ३९९ ।। तत्र पञ्चशतीं कृत्वा, सोऽवधीन् मृन्मयान् महान् । रज्जुबद्धघटीवासी, दिनमेकं ततो धृतः । ।४०० ।
द्वितीयेऽह्नि नृपो गत्वा, प्रभुं नत्वा व्यजिज्ञपत् । शूनां स शौनिकः कल्पे, व्यमोचि भगवन् ! मया ? ।। ४०१ ।।