SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयं परिशिष्टम् । III. 3 113, 17 (8 III. xi). इर्मा च गुहामासन्नविनाशोपस्पृष्टामनागतां त्यजतां श्रेयः । उक्तं च । अनागतं यः कुरुते स शोचते 3 स शोचते यो न करोत्यनागतम् । जरा ममागाइसतः सदा बिले बिलस्य वाङ्व श्रुता मया क्वचित् ॥ ९७ ॥ 6 ते प्राहुः । कथं चैतत् । सो ऽब्रवीत् । अथ कस्मिंश्चिद्विले लोपाकः प्रतिवसति स्म । स च यदा तदरण्यं विहृत्य प्रतिनिवर्तते । तदा तस्मिन्बिलद्वारे स्थित्वा • बिला३ बिला३ । इति व्याहरति स्म । स एवमुक्त्वा प्रविश्य यथासुखमास्ते । गच्छति काले कदाचिदसावरण्यमाहारार्थी विनिर्गतः । तस्मिंश्च बिलद्वारे चित्रको नाम गोमायुरकस्मादेव 1 क्षुत्क्षामकण्ठो भक्ष्यमन्विष्यमाणः प्रत्यायातः । तस्मिन्प्रदेशे लोपाकपदानि दृष्ट्वाचिन्तयत् । व्यक्तमत्र मे व्यवहारेण भवितव्यम् । इत्यवधार्य प्रविवेश । यथासावपि यथेप्सितमाहारविहारं कृत्वा
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy